A 575-3 Laghuśabdenduśekhara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 575/3
Title: Laghuśabdenduśekhara
Dimensions: 27 x 10.5 cm x 287 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/2886
Remarks: (pūrvārdha); 25300+99=S


Reel No. A 575-3 Inventory No. 25299

Title Laghuśabdenduśekhara

Remarks a commentary on Bhaṭṭojidīkṣita's Siddhāntakaumudī

Author Nāgeśabhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.0 x 10.5 cm

Folios 273

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title la. śa. śe. and in the lower right-hand margin under the word śivaḥ

Scribe Lakṣmīnārāyaṇaśarmā

Place of Deposit NAK

Accession No. 5/2886

Manuscript Features

Available folios 1–16, 18–19, 21–103, 108–216, 218–248 and 255–286

The manuscript covers the text from the beginning of the Saṃjñā chapter to the end of the Dvirukta chapter. In many places the words quoted from the Siddhāntakaumudī are highlighted in another ink.

vasaṃtaprāraṃbhe ciravirahakhinnā sahacarī

yadi prāṇān muṃcet tad iha vadhabhāgī bhavati kaḥ | etc.

nālasyopahatena nānyamanasā nācāryavidveṣitā

nabhrūbhaṅgakaṭākṣavismayakarīṃ sīmaṃtinīṃ dhyāyatā | etc.

On the bottom of the same page there is a stamp of the Nepal Rastriya Pustakalaya.

There are two exposures of fols. 1v–2r, 22r–22v, 122v, 124r, 126v and 127v.

Excerpts

Beginning

|| śrīmahatte hayagrīvāya namaḥ || ||

pātaṃjale mahābhāṣye kṛtabhūripariśramaḥ ||

śivabhaṭṭasuto dhīmān satīdevyās tu garbhajaḥ || 1 ||

yācakānāṃ kalpataror arikakṣahutāsanāt |

śṛṅgaverapurādhīśād rāmato labdhajīvakaḥ || 2 ||

natvā phaṇīśam nāgeśas tanute rthaprakāśakam |

manoramomārdhadehaṃ laghuśabdenduśekharaṃ || 3 || (fol. 1v1–3)

End

cārthe dvaṃdva iti tu saṃjñāśabdo ʼvyutpannaḥ | avayavārthābhānād iti tadāśayaḥ | vistaras tu bṛhacchabdenduśekhare draśṭavyaḥ |

śabdenduśekhare svalpe pūrvam ardham apūpuram |

prīyatāṃ tena bhagavān śivayā sahitaḥ śivaḥ | 1 ||

bhūṣitaḥ phaṇibhāṣyoktyā laghuśabdenduśekharaḥ |

satāṃ hṛtkamale(ṣv ā)stāṃ yāvat phaṇīphaṇe dharā || (fol. 286r7–10)

Colophon

iti śrīśivabhaṭṭasutasatīgarbhajanāgojibhaṭṭakṛte laghuśabdeṃduśekhare pūrvārddhaṃ samāptam || likhitam idaṃ pustakaṃ lakṣmīnārāyaṇaśarmaṇā (fol. 286r, top and left margins)

Microfilm Details

Reel No. A 575/3

Date of Filming 22-05-1973

Exposures 278

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 25-11-2003

Bibliography